Declension table of jaghagghānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghagghānam | jaghagghāne | jaghagghānāni |
Vocative | jaghagghāna | jaghagghāne | jaghagghānāni |
Accusative | jaghagghānam | jaghagghāne | jaghagghānāni |
Instrumental | jaghagghānena | jaghagghānābhyām | jaghagghānaiḥ |
Dative | jaghagghānāya | jaghagghānābhyām | jaghagghānebhyaḥ |
Ablative | jaghagghānāt | jaghagghānābhyām | jaghagghānebhyaḥ |
Genitive | jaghagghānasya | jaghagghānayoḥ | jaghagghānānām |
Locative | jaghagghāne | jaghagghānayoḥ | jaghagghāneṣu |