Declension table of jaghagghānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghagghānaḥ | jaghagghānau | jaghagghānāḥ |
Vocative | jaghagghāna | jaghagghānau | jaghagghānāḥ |
Accusative | jaghagghānam | jaghagghānau | jaghagghānān |
Instrumental | jaghagghānena | jaghagghānābhyām | jaghagghānaiḥ |
Dative | jaghagghānāya | jaghagghānābhyām | jaghagghānebhyaḥ |
Ablative | jaghagghānāt | jaghagghānābhyām | jaghagghānebhyaḥ |
Genitive | jaghagghānasya | jaghagghānayoḥ | jaghagghānānām |
Locative | jaghagghāne | jaghagghānayoḥ | jaghagghāneṣu |