Declension table of ?jaghaṃṣāṇa

Deva

MasculineSingularDualPlural
Nominativejaghaṃṣāṇaḥ jaghaṃṣāṇau jaghaṃṣāṇāḥ
Vocativejaghaṃṣāṇa jaghaṃṣāṇau jaghaṃṣāṇāḥ
Accusativejaghaṃṣāṇam jaghaṃṣāṇau jaghaṃṣāṇān
Instrumentaljaghaṃṣāṇena jaghaṃṣāṇābhyām jaghaṃṣāṇaiḥ jaghaṃṣāṇebhiḥ
Dativejaghaṃṣāṇāya jaghaṃṣāṇābhyām jaghaṃṣāṇebhyaḥ
Ablativejaghaṃṣāṇāt jaghaṃṣāṇābhyām jaghaṃṣāṇebhyaḥ
Genitivejaghaṃṣāṇasya jaghaṃṣāṇayoḥ jaghaṃṣāṇānām
Locativejaghaṃṣāṇe jaghaṃṣāṇayoḥ jaghaṃṣāṇeṣu

Compound jaghaṃṣāṇa -

Adverb -jaghaṃṣāṇam -jaghaṃṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria