Declension table of ?jaghṛṣvas

Deva

MasculineSingularDualPlural
Nominativejaghṛṣvān jaghṛṣvāṃsau jaghṛṣvāṃsaḥ
Vocativejaghṛṣvan jaghṛṣvāṃsau jaghṛṣvāṃsaḥ
Accusativejaghṛṣvāṃsam jaghṛṣvāṃsau jaghṛṣuṣaḥ
Instrumentaljaghṛṣuṣā jaghṛṣvadbhyām jaghṛṣvadbhiḥ
Dativejaghṛṣuṣe jaghṛṣvadbhyām jaghṛṣvadbhyaḥ
Ablativejaghṛṣuṣaḥ jaghṛṣvadbhyām jaghṛṣvadbhyaḥ
Genitivejaghṛṣuṣaḥ jaghṛṣuṣoḥ jaghṛṣuṣām
Locativejaghṛṣuṣi jaghṛṣuṣoḥ jaghṛṣvatsu

Compound jaghṛṣvat -

Adverb -jaghṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria