Declension table of ?jaghṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativejaghṛṣuṣī jaghṛṣuṣyau jaghṛṣuṣyaḥ
Vocativejaghṛṣuṣi jaghṛṣuṣyau jaghṛṣuṣyaḥ
Accusativejaghṛṣuṣīm jaghṛṣuṣyau jaghṛṣuṣīḥ
Instrumentaljaghṛṣuṣyā jaghṛṣuṣībhyām jaghṛṣuṣībhiḥ
Dativejaghṛṣuṣyai jaghṛṣuṣībhyām jaghṛṣuṣībhyaḥ
Ablativejaghṛṣuṣyāḥ jaghṛṣuṣībhyām jaghṛṣuṣībhyaḥ
Genitivejaghṛṣuṣyāḥ jaghṛṣuṣyoḥ jaghṛṣuṣīṇām
Locativejaghṛṣuṣyām jaghṛṣuṣyoḥ jaghṛṣuṣīṣu

Compound jaghṛṣuṣi - jaghṛṣuṣī -

Adverb -jaghṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria