Declension table of jaghṛṣuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghṛṣuṣī | jaghṛṣuṣyau | jaghṛṣuṣyaḥ |
Vocative | jaghṛṣuṣi | jaghṛṣuṣyau | jaghṛṣuṣyaḥ |
Accusative | jaghṛṣuṣīm | jaghṛṣuṣyau | jaghṛṣuṣīḥ |
Instrumental | jaghṛṣuṣyā | jaghṛṣuṣībhyām | jaghṛṣuṣībhiḥ |
Dative | jaghṛṣuṣyai | jaghṛṣuṣībhyām | jaghṛṣuṣībhyaḥ |
Ablative | jaghṛṣuṣyāḥ | jaghṛṣuṣībhyām | jaghṛṣuṣībhyaḥ |
Genitive | jaghṛṣuṣyāḥ | jaghṛṣuṣyoḥ | jaghṛṣuṣīṇām |
Locative | jaghṛṣuṣyām | jaghṛṣuṣyoḥ | jaghṛṣuṣīṣu |