Declension table of jaghṛṇṇvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghṛṇṇvat | jaghṛṇṇuṣī | jaghṛṇṇvāṃsi |
Vocative | jaghṛṇṇvat | jaghṛṇṇuṣī | jaghṛṇṇvāṃsi |
Accusative | jaghṛṇṇvat | jaghṛṇṇuṣī | jaghṛṇṇvāṃsi |
Instrumental | jaghṛṇṇuṣā | jaghṛṇṇvadbhyām | jaghṛṇṇvadbhiḥ |
Dative | jaghṛṇṇuṣe | jaghṛṇṇvadbhyām | jaghṛṇṇvadbhyaḥ |
Ablative | jaghṛṇṇuṣaḥ | jaghṛṇṇvadbhyām | jaghṛṇṇvadbhyaḥ |
Genitive | jaghṛṇṇuṣaḥ | jaghṛṇṇuṣoḥ | jaghṛṇṇuṣām |
Locative | jaghṛṇṇuṣi | jaghṛṇṇuṣoḥ | jaghṛṇṇvatsu |