Declension table of ?jaghṛṇṇvas

Deva

NeuterSingularDualPlural
Nominativejaghṛṇṇvat jaghṛṇṇuṣī jaghṛṇṇvāṃsi
Vocativejaghṛṇṇvat jaghṛṇṇuṣī jaghṛṇṇvāṃsi
Accusativejaghṛṇṇvat jaghṛṇṇuṣī jaghṛṇṇvāṃsi
Instrumentaljaghṛṇṇuṣā jaghṛṇṇvadbhyām jaghṛṇṇvadbhiḥ
Dativejaghṛṇṇuṣe jaghṛṇṇvadbhyām jaghṛṇṇvadbhyaḥ
Ablativejaghṛṇṇuṣaḥ jaghṛṇṇvadbhyām jaghṛṇṇvadbhyaḥ
Genitivejaghṛṇṇuṣaḥ jaghṛṇṇuṣoḥ jaghṛṇṇuṣām
Locativejaghṛṇṇuṣi jaghṛṇṇuṣoḥ jaghṛṇṇvatsu

Compound jaghṛṇṇvat -

Adverb -jaghṛṇṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria