Declension table of ?jaghṛṇṇuṣī

Deva

FeminineSingularDualPlural
Nominativejaghṛṇṇuṣī jaghṛṇṇuṣyau jaghṛṇṇuṣyaḥ
Vocativejaghṛṇṇuṣi jaghṛṇṇuṣyau jaghṛṇṇuṣyaḥ
Accusativejaghṛṇṇuṣīm jaghṛṇṇuṣyau jaghṛṇṇuṣīḥ
Instrumentaljaghṛṇṇuṣyā jaghṛṇṇuṣībhyām jaghṛṇṇuṣībhiḥ
Dativejaghṛṇṇuṣyai jaghṛṇṇuṣībhyām jaghṛṇṇuṣībhyaḥ
Ablativejaghṛṇṇuṣyāḥ jaghṛṇṇuṣībhyām jaghṛṇṇuṣībhyaḥ
Genitivejaghṛṇṇuṣyāḥ jaghṛṇṇuṣyoḥ jaghṛṇṇuṣīṇām
Locativejaghṛṇṇuṣyām jaghṛṇṇuṣyoḥ jaghṛṇṇuṣīṣu

Compound jaghṛṇṇuṣi - jaghṛṇṇuṣī -

Adverb -jaghṛṇṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria