Declension table of jaghṛṇṇānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghṛṇṇānam | jaghṛṇṇāne | jaghṛṇṇānāni |
Vocative | jaghṛṇṇāna | jaghṛṇṇāne | jaghṛṇṇānāni |
Accusative | jaghṛṇṇānam | jaghṛṇṇāne | jaghṛṇṇānāni |
Instrumental | jaghṛṇṇānena | jaghṛṇṇānābhyām | jaghṛṇṇānaiḥ |
Dative | jaghṛṇṇānāya | jaghṛṇṇānābhyām | jaghṛṇṇānebhyaḥ |
Ablative | jaghṛṇṇānāt | jaghṛṇṇānābhyām | jaghṛṇṇānebhyaḥ |
Genitive | jaghṛṇṇānasya | jaghṛṇṇānayoḥ | jaghṛṇṇānānām |
Locative | jaghṛṇṇāne | jaghṛṇṇānayoḥ | jaghṛṇṇāneṣu |