Declension table of ?jaghṛṇṇāna

Deva

MasculineSingularDualPlural
Nominativejaghṛṇṇānaḥ jaghṛṇṇānau jaghṛṇṇānāḥ
Vocativejaghṛṇṇāna jaghṛṇṇānau jaghṛṇṇānāḥ
Accusativejaghṛṇṇānam jaghṛṇṇānau jaghṛṇṇānān
Instrumentaljaghṛṇṇānena jaghṛṇṇānābhyām jaghṛṇṇānaiḥ jaghṛṇṇānebhiḥ
Dativejaghṛṇṇānāya jaghṛṇṇānābhyām jaghṛṇṇānebhyaḥ
Ablativejaghṛṇṇānāt jaghṛṇṇānābhyām jaghṛṇṇānebhyaḥ
Genitivejaghṛṇṇānasya jaghṛṇṇānayoḥ jaghṛṇṇānānām
Locativejaghṛṇṇāne jaghṛṇṇānayoḥ jaghṛṇṇāneṣu

Compound jaghṛṇṇāna -

Adverb -jaghṛṇṇānam -jaghṛṇṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria