Declension table of ?jagevvas

Deva

MasculineSingularDualPlural
Nominativejagevvān jagevvāṃsau jagevvāṃsaḥ
Vocativejagevvan jagevvāṃsau jagevvāṃsaḥ
Accusativejagevvāṃsam jagevvāṃsau jagevuṣaḥ
Instrumentaljagevuṣā jagevvadbhyām jagevvadbhiḥ
Dativejagevuṣe jagevvadbhyām jagevvadbhyaḥ
Ablativejagevuṣaḥ jagevvadbhyām jagevvadbhyaḥ
Genitivejagevuṣaḥ jagevuṣoḥ jagevuṣām
Locativejagevuṣi jagevuṣoḥ jagevvatsu

Compound jagevvat -

Adverb -jagevvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria