Declension table of ?jagevānā

Deva

FeminineSingularDualPlural
Nominativejagevānā jagevāne jagevānāḥ
Vocativejagevāne jagevāne jagevānāḥ
Accusativejagevānām jagevāne jagevānāḥ
Instrumentaljagevānayā jagevānābhyām jagevānābhiḥ
Dativejagevānāyai jagevānābhyām jagevānābhyaḥ
Ablativejagevānāyāḥ jagevānābhyām jagevānābhyaḥ
Genitivejagevānāyāḥ jagevānayoḥ jagevānānām
Locativejagevānāyām jagevānayoḥ jagevānāsu

Adverb -jagevānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria