Declension table of ?jagevāna

Deva

NeuterSingularDualPlural
Nominativejagevānam jagevāne jagevānāni
Vocativejagevāna jagevāne jagevānāni
Accusativejagevānam jagevāne jagevānāni
Instrumentaljagevānena jagevānābhyām jagevānaiḥ
Dativejagevānāya jagevānābhyām jagevānebhyaḥ
Ablativejagevānāt jagevānābhyām jagevānebhyaḥ
Genitivejagevānasya jagevānayoḥ jagevānānām
Locativejagevāne jagevānayoḥ jagevāneṣu

Compound jagevāna -

Adverb -jagevānam -jagevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria