Declension table of ?jagevāna

Deva

MasculineSingularDualPlural
Nominativejagevānaḥ jagevānau jagevānāḥ
Vocativejagevāna jagevānau jagevānāḥ
Accusativejagevānam jagevānau jagevānān
Instrumentaljagevānena jagevānābhyām jagevānaiḥ jagevānebhiḥ
Dativejagevānāya jagevānābhyām jagevānebhyaḥ
Ablativejagevānāt jagevānābhyām jagevānebhyaḥ
Genitivejagevānasya jagevānayoḥ jagevānānām
Locativejagevāne jagevānayoḥ jagevāneṣu

Compound jagevāna -

Adverb -jagevānam -jagevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria