Declension table of ?jageṣvas

Deva

NeuterSingularDualPlural
Nominativejageṣvat jageṣuṣī jageṣvāṃsi
Vocativejageṣvat jageṣuṣī jageṣvāṃsi
Accusativejageṣvat jageṣuṣī jageṣvāṃsi
Instrumentaljageṣuṣā jageṣvadbhyām jageṣvadbhiḥ
Dativejageṣuṣe jageṣvadbhyām jageṣvadbhyaḥ
Ablativejageṣuṣaḥ jageṣvadbhyām jageṣvadbhyaḥ
Genitivejageṣuṣaḥ jageṣuṣoḥ jageṣuṣām
Locativejageṣuṣi jageṣuṣoḥ jageṣvatsu

Compound jageṣvat -

Adverb -jageṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria