Declension table of ?jagaveṣvas

Deva

NeuterSingularDualPlural
Nominativejagaveṣvat jagaveṣuṣī jagaveṣvāṃsi
Vocativejagaveṣvat jagaveṣuṣī jagaveṣvāṃsi
Accusativejagaveṣvat jagaveṣuṣī jagaveṣvāṃsi
Instrumentaljagaveṣuṣā jagaveṣvadbhyām jagaveṣvadbhiḥ
Dativejagaveṣuṣe jagaveṣvadbhyām jagaveṣvadbhyaḥ
Ablativejagaveṣuṣaḥ jagaveṣvadbhyām jagaveṣvadbhyaḥ
Genitivejagaveṣuṣaḥ jagaveṣuṣoḥ jagaveṣuṣām
Locativejagaveṣuṣi jagaveṣuṣoḥ jagaveṣvatsu

Compound jagaveṣvat -

Adverb -jagaveṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria