Declension table of ?jagaveṣāṇa

Deva

NeuterSingularDualPlural
Nominativejagaveṣāṇam jagaveṣāṇe jagaveṣāṇāni
Vocativejagaveṣāṇa jagaveṣāṇe jagaveṣāṇāni
Accusativejagaveṣāṇam jagaveṣāṇe jagaveṣāṇāni
Instrumentaljagaveṣāṇena jagaveṣāṇābhyām jagaveṣāṇaiḥ
Dativejagaveṣāṇāya jagaveṣāṇābhyām jagaveṣāṇebhyaḥ
Ablativejagaveṣāṇāt jagaveṣāṇābhyām jagaveṣāṇebhyaḥ
Genitivejagaveṣāṇasya jagaveṣāṇayoḥ jagaveṣāṇānām
Locativejagaveṣāṇe jagaveṣāṇayoḥ jagaveṣāṇeṣu

Compound jagaveṣāṇa -

Adverb -jagaveṣāṇam -jagaveṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria