Declension table of ?jagaveṣāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagaveṣāṇaḥ | jagaveṣāṇau | jagaveṣāṇāḥ |
Vocative | jagaveṣāṇa | jagaveṣāṇau | jagaveṣāṇāḥ |
Accusative | jagaveṣāṇam | jagaveṣāṇau | jagaveṣāṇān |
Instrumental | jagaveṣāṇena | jagaveṣāṇābhyām | jagaveṣāṇaiḥ |
Dative | jagaveṣāṇāya | jagaveṣāṇābhyām | jagaveṣāṇebhyaḥ |
Ablative | jagaveṣāṇāt | jagaveṣāṇābhyām | jagaveṣāṇebhyaḥ |
Genitive | jagaveṣāṇasya | jagaveṣāṇayoḥ | jagaveṣāṇānām |
Locative | jagaveṣāṇe | jagaveṣāṇayoḥ | jagaveṣāṇeṣu |