Declension table of ?jagaveṣāṇa

Deva

MasculineSingularDualPlural
Nominativejagaveṣāṇaḥ jagaveṣāṇau jagaveṣāṇāḥ
Vocativejagaveṣāṇa jagaveṣāṇau jagaveṣāṇāḥ
Accusativejagaveṣāṇam jagaveṣāṇau jagaveṣāṇān
Instrumentaljagaveṣāṇena jagaveṣāṇābhyām jagaveṣāṇaiḥ jagaveṣāṇebhiḥ
Dativejagaveṣāṇāya jagaveṣāṇābhyām jagaveṣāṇebhyaḥ
Ablativejagaveṣāṇāt jagaveṣāṇābhyām jagaveṣāṇebhyaḥ
Genitivejagaveṣāṇasya jagaveṣāṇayoḥ jagaveṣāṇānām
Locativejagaveṣāṇe jagaveṣāṇayoḥ jagaveṣāṇeṣu

Compound jagaveṣāṇa -

Adverb -jagaveṣāṇam -jagaveṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria