Declension table of jagatpitṛ

Deva

MasculineSingularDualPlural
Nominativejagatpitā jagatpitārau jagatpitāraḥ
Vocativejagatpitaḥ jagatpitārau jagatpitāraḥ
Accusativejagatpitāram jagatpitārau jagatpitṝn
Instrumentaljagatpitrā jagatpitṛbhyām jagatpitṛbhiḥ
Dativejagatpitre jagatpitṛbhyām jagatpitṛbhyaḥ
Ablativejagatpituḥ jagatpitṛbhyām jagatpitṛbhyaḥ
Genitivejagatpituḥ jagatpitroḥ jagatpitṝṇām
Locativejagatpitari jagatpitroḥ jagatpitṛṣu

Compound jagatpitṛ -

Adverb -jagatpitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria