सुबन्तावली ?जगतीचर

Roma

पुमान्एकद्विबहु
प्रथमाजगतीचरः जगतीचरौ जगतीचराः
सम्बोधनम्जगतीचर जगतीचरौ जगतीचराः
द्वितीयाजगतीचरम् जगतीचरौ जगतीचरान्
तृतीयाजगतीचरेण जगतीचराभ्याम् जगतीचरैः जगतीचरेभिः
चतुर्थीजगतीचराय जगतीचराभ्याम् जगतीचरेभ्यः
पञ्चमीजगतीचरात् जगतीचराभ्याम् जगतीचरेभ्यः
षष्ठीजगतीचरस्य जगतीचरयोः जगतीचराणाम्
सप्तमीजगतीचरे जगतीचरयोः जगतीचरेषु

समास जगतीचर

अव्यय ॰जगतीचरम् ॰जगतीचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria