Declension table of ?jagarvas

Deva

MasculineSingularDualPlural
Nominativejagarvān jagarvāṃsau jagarvāṃsaḥ
Vocativejagarvan jagarvāṃsau jagarvāṃsaḥ
Accusativejagarvāṃsam jagarvāṃsau jagaruṣaḥ
Instrumentaljagaruṣā jagarvadbhyām jagarvadbhiḥ
Dativejagaruṣe jagarvadbhyām jagarvadbhyaḥ
Ablativejagaruṣaḥ jagarvadbhyām jagarvadbhyaḥ
Genitivejagaruṣaḥ jagaruṣoḥ jagaruṣām
Locativejagaruṣi jagaruṣoḥ jagarvatsu

Compound jagarvat -

Adverb -jagarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria