Declension table of ?jagarjvas

Deva

NeuterSingularDualPlural
Nominativejagarjvat jagarjuṣī jagarjvāṃsi
Vocativejagarjvat jagarjuṣī jagarjvāṃsi
Accusativejagarjvat jagarjuṣī jagarjvāṃsi
Instrumentaljagarjuṣā jagarjvadbhyām jagarjvadbhiḥ
Dativejagarjuṣe jagarjvadbhyām jagarjvadbhyaḥ
Ablativejagarjuṣaḥ jagarjvadbhyām jagarjvadbhyaḥ
Genitivejagarjuṣaḥ jagarjuṣoḥ jagarjuṣām
Locativejagarjuṣi jagarjuṣoḥ jagarjvatsu

Compound jagarjvat -

Adverb -jagarjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria