Declension table of ?jagarjvas

Deva

MasculineSingularDualPlural
Nominativejagarjvān jagarjvāṃsau jagarjvāṃsaḥ
Vocativejagarjvan jagarjvāṃsau jagarjvāṃsaḥ
Accusativejagarjvāṃsam jagarjvāṃsau jagarjuṣaḥ
Instrumentaljagarjuṣā jagarjvadbhyām jagarjvadbhiḥ
Dativejagarjuṣe jagarjvadbhyām jagarjvadbhyaḥ
Ablativejagarjuṣaḥ jagarjvadbhyām jagarjvadbhyaḥ
Genitivejagarjuṣaḥ jagarjuṣoḥ jagarjuṣām
Locativejagarjuṣi jagarjuṣoḥ jagarjvatsu

Compound jagarjvat -

Adverb -jagarjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria