Declension table of ?jagarjuṣī

Deva

FeminineSingularDualPlural
Nominativejagarjuṣī jagarjuṣyau jagarjuṣyaḥ
Vocativejagarjuṣi jagarjuṣyau jagarjuṣyaḥ
Accusativejagarjuṣīm jagarjuṣyau jagarjuṣīḥ
Instrumentaljagarjuṣyā jagarjuṣībhyām jagarjuṣībhiḥ
Dativejagarjuṣyai jagarjuṣībhyām jagarjuṣībhyaḥ
Ablativejagarjuṣyāḥ jagarjuṣībhyām jagarjuṣībhyaḥ
Genitivejagarjuṣyāḥ jagarjuṣyoḥ jagarjuṣīṇām
Locativejagarjuṣyām jagarjuṣyoḥ jagarjuṣīṣu

Compound jagarjuṣi - jagarjuṣī -

Adverb -jagarjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria