Declension table of ?jagarhvas

Deva

NeuterSingularDualPlural
Nominativejagarhvat jagarhuṣī jagarhvāṃsi
Vocativejagarhvat jagarhuṣī jagarhvāṃsi
Accusativejagarhvat jagarhuṣī jagarhvāṃsi
Instrumentaljagarhuṣā jagarhvadbhyām jagarhvadbhiḥ
Dativejagarhuṣe jagarhvadbhyām jagarhvadbhyaḥ
Ablativejagarhuṣaḥ jagarhvadbhyām jagarhvadbhyaḥ
Genitivejagarhuṣaḥ jagarhuṣoḥ jagarhuṣām
Locativejagarhuṣi jagarhuṣoḥ jagarhvatsu

Compound jagarhvat -

Adverb -jagarhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria