Declension table of ?jagarhvas

Deva

MasculineSingularDualPlural
Nominativejagarhvān jagarhvāṃsau jagarhvāṃsaḥ
Vocativejagarhvan jagarhvāṃsau jagarhvāṃsaḥ
Accusativejagarhvāṃsam jagarhvāṃsau jagarhuṣaḥ
Instrumentaljagarhuṣā jagarhvadbhyām jagarhvadbhiḥ
Dativejagarhuṣe jagarhvadbhyām jagarhvadbhyaḥ
Ablativejagarhuṣaḥ jagarhvadbhyām jagarhvadbhyaḥ
Genitivejagarhuṣaḥ jagarhuṣoḥ jagarhuṣām
Locativejagarhuṣi jagarhuṣoḥ jagarhvatsu

Compound jagarhvat -

Adverb -jagarhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria