Declension table of ?jagarhāṇa

Deva

NeuterSingularDualPlural
Nominativejagarhāṇam jagarhāṇe jagarhāṇāni
Vocativejagarhāṇa jagarhāṇe jagarhāṇāni
Accusativejagarhāṇam jagarhāṇe jagarhāṇāni
Instrumentaljagarhāṇena jagarhāṇābhyām jagarhāṇaiḥ
Dativejagarhāṇāya jagarhāṇābhyām jagarhāṇebhyaḥ
Ablativejagarhāṇāt jagarhāṇābhyām jagarhāṇebhyaḥ
Genitivejagarhāṇasya jagarhāṇayoḥ jagarhāṇānām
Locativejagarhāṇe jagarhāṇayoḥ jagarhāṇeṣu

Compound jagarhāṇa -

Adverb -jagarhāṇam -jagarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria