Declension table of ?jagarhāṇa

Deva

MasculineSingularDualPlural
Nominativejagarhāṇaḥ jagarhāṇau jagarhāṇāḥ
Vocativejagarhāṇa jagarhāṇau jagarhāṇāḥ
Accusativejagarhāṇam jagarhāṇau jagarhāṇān
Instrumentaljagarhāṇena jagarhāṇābhyām jagarhāṇaiḥ jagarhāṇebhiḥ
Dativejagarhāṇāya jagarhāṇābhyām jagarhāṇebhyaḥ
Ablativejagarhāṇāt jagarhāṇābhyām jagarhāṇebhyaḥ
Genitivejagarhāṇasya jagarhāṇayoḥ jagarhāṇānām
Locativejagarhāṇe jagarhāṇayoḥ jagarhāṇeṣu

Compound jagarhāṇa -

Adverb -jagarhāṇam -jagarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria