Declension table of ?jagarbāṇa

Deva

NeuterSingularDualPlural
Nominativejagarbāṇam jagarbāṇe jagarbāṇāni
Vocativejagarbāṇa jagarbāṇe jagarbāṇāni
Accusativejagarbāṇam jagarbāṇe jagarbāṇāni
Instrumentaljagarbāṇena jagarbāṇābhyām jagarbāṇaiḥ
Dativejagarbāṇāya jagarbāṇābhyām jagarbāṇebhyaḥ
Ablativejagarbāṇāt jagarbāṇābhyām jagarbāṇebhyaḥ
Genitivejagarbāṇasya jagarbāṇayoḥ jagarbāṇānām
Locativejagarbāṇe jagarbāṇayoḥ jagarbāṇeṣu

Compound jagarbāṇa -

Adverb -jagarbāṇam -jagarbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria