Declension table of ?jagarbāṇa

Deva

MasculineSingularDualPlural
Nominativejagarbāṇaḥ jagarbāṇau jagarbāṇāḥ
Vocativejagarbāṇa jagarbāṇau jagarbāṇāḥ
Accusativejagarbāṇam jagarbāṇau jagarbāṇān
Instrumentaljagarbāṇena jagarbāṇābhyām jagarbāṇaiḥ jagarbāṇebhiḥ
Dativejagarbāṇāya jagarbāṇābhyām jagarbāṇebhyaḥ
Ablativejagarbāṇāt jagarbāṇābhyām jagarbāṇebhyaḥ
Genitivejagarbāṇasya jagarbāṇayoḥ jagarbāṇānām
Locativejagarbāṇe jagarbāṇayoḥ jagarbāṇeṣu

Compound jagarbāṇa -

Adverb -jagarbāṇam -jagarbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria