सुबन्तावली ?जगन्नाथविजय

Roma

पुमान्एकद्विबहु
प्रथमाजगन्नाथविजयः जगन्नाथविजयौ जगन्नाथविजयाः
सम्बोधनम्जगन्नाथविजय जगन्नाथविजयौ जगन्नाथविजयाः
द्वितीयाजगन्नाथविजयम् जगन्नाथविजयौ जगन्नाथविजयान्
तृतीयाजगन्नाथविजयेन जगन्नाथविजयाभ्याम् जगन्नाथविजयैः जगन्नाथविजयेभिः
चतुर्थीजगन्नाथविजयाय जगन्नाथविजयाभ्याम् जगन्नाथविजयेभ्यः
पञ्चमीजगन्नाथविजयात् जगन्नाथविजयाभ्याम् जगन्नाथविजयेभ्यः
षष्ठीजगन्नाथविजयस्य जगन्नाथविजययोः जगन्नाथविजयानाम्
सप्तमीजगन्नाथविजये जगन्नाथविजययोः जगन्नाथविजयेषु

समास जगन्नाथविजय

अव्यय ॰जगन्नाथविजयम् ॰जगन्नाथविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria