Declension table of jagannātha

Deva

MasculineSingularDualPlural
Nominativejagannāthaḥ jagannāthau jagannāthāḥ
Vocativejagannātha jagannāthau jagannāthāḥ
Accusativejagannātham jagannāthau jagannāthān
Instrumentaljagannāthena jagannāthābhyām jagannāthaiḥ jagannāthebhiḥ
Dativejagannāthāya jagannāthābhyām jagannāthebhyaḥ
Ablativejagannāthāt jagannāthābhyām jagannāthebhyaḥ
Genitivejagannāthasya jagannāthayoḥ jagannāthānām
Locativejagannāthe jagannāthayoḥ jagannātheṣu

Compound jagannātha -

Adverb -jagannātham -jagannāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria