Declension table of ?jagambāna

Deva

MasculineSingularDualPlural
Nominativejagambānaḥ jagambānau jagambānāḥ
Vocativejagambāna jagambānau jagambānāḥ
Accusativejagambānam jagambānau jagambānān
Instrumentaljagambānena jagambānābhyām jagambānaiḥ jagambānebhiḥ
Dativejagambānāya jagambānābhyām jagambānebhyaḥ
Ablativejagambānāt jagambānābhyām jagambānebhyaḥ
Genitivejagambānasya jagambānayoḥ jagambānānām
Locativejagambāne jagambānayoḥ jagambāneṣu

Compound jagambāna -

Adverb -jagambānam -jagambānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria