सुबन्तावली ?जगमती

Roma

स्त्रीएकद्विबहु
प्रथमाजगमती जगमत्यौ जगमत्यः
सम्बोधनम्जगमति जगमत्यौ जगमत्यः
द्वितीयाजगमतीम् जगमत्यौ जगमतीः
तृतीयाजगमत्या जगमतीभ्याम् जगमतीभिः
चतुर्थीजगमत्यै जगमतीभ्याम् जगमतीभ्यः
पञ्चमीजगमत्याः जगमतीभ्याम् जगमतीभ्यः
षष्ठीजगमत्याः जगमत्योः जगमतीनाम्
सप्तमीजगमत्याम् जगमत्योः जगमतीषु

समास जगमति जगमती

अव्यय ॰जगमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria