सुबन्तावली ?जगमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाजगमत् जगमन्ती जगमती जगमन्ति
सम्बोधनम्जगमत् जगमन्ती जगमती जगमन्ति
द्वितीयाजगमत् जगमन्ती जगमती जगमन्ति
तृतीयाजगमता जगमद्भ्याम् जगमद्भिः
चतुर्थीजगमते जगमद्भ्याम् जगमद्भ्यः
पञ्चमीजगमतः जगमद्भ्याम् जगमद्भ्यः
षष्ठीजगमतः जगमतोः जगमताम्
सप्तमीजगमति जगमतोः जगमत्सु

अव्यय ॰जगमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria