सुबन्तावली ?जगमत्

Roma

पुमान्एकद्विबहु
प्रथमाजगमन् जगमन्तौ जगमन्तः
सम्बोधनम्जगमन् जगमन्तौ जगमन्तः
द्वितीयाजगमन्तम् जगमन्तौ जगमतः
तृतीयाजगमता जगमद्भ्याम् जगमद्भिः
चतुर्थीजगमते जगमद्भ्याम् जगमद्भ्यः
पञ्चमीजगमतः जगमद्भ्याम् जगमद्भ्यः
षष्ठीजगमतः जगमतोः जगमताम्
सप्तमीजगमति जगमतोः जगमत्सु

समास जगमत्

अव्यय ॰जगमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria