Declension table of ?jagamāna

Deva

NeuterSingularDualPlural
Nominativejagamānam jagamāne jagamānāni
Vocativejagamāna jagamāne jagamānāni
Accusativejagamānam jagamāne jagamānāni
Instrumentaljagamānena jagamānābhyām jagamānaiḥ
Dativejagamānāya jagamānābhyām jagamānebhyaḥ
Ablativejagamānāt jagamānābhyām jagamānebhyaḥ
Genitivejagamānasya jagamānayoḥ jagamānānām
Locativejagamāne jagamānayoḥ jagamāneṣu

Compound jagamāna -

Adverb -jagamānam -jagamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria