Declension table of ?jagamāna

Deva

MasculineSingularDualPlural
Nominativejagamānaḥ jagamānau jagamānāḥ
Vocativejagamāna jagamānau jagamānāḥ
Accusativejagamānam jagamānau jagamānān
Instrumentaljagamānena jagamānābhyām jagamānaiḥ jagamānebhiḥ
Dativejagamānāya jagamānābhyām jagamānebhyaḥ
Ablativejagamānāt jagamānābhyām jagamānebhyaḥ
Genitivejagamānasya jagamānayoḥ jagamānānām
Locativejagamāne jagamānayoḥ jagamāneṣu

Compound jagamāna -

Adverb -jagamānam -jagamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria