Declension table of ?jagajvas

Deva

MasculineSingularDualPlural
Nominativejagajvān jagajvāṃsau jagajvāṃsaḥ
Vocativejagajvan jagajvāṃsau jagajvāṃsaḥ
Accusativejagajvāṃsam jagajvāṃsau jagajuṣaḥ
Instrumentaljagajuṣā jagajvadbhyām jagajvadbhiḥ
Dativejagajuṣe jagajvadbhyām jagajvadbhyaḥ
Ablativejagajuṣaḥ jagajvadbhyām jagajvadbhyaḥ
Genitivejagajuṣaḥ jagajuṣoḥ jagajuṣām
Locativejagajuṣi jagajuṣoḥ jagajvatsu

Compound jagajvat -

Adverb -jagajvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria