Declension table of ?jagadvas

Deva

NeuterSingularDualPlural
Nominativejagadvat jagaduṣī jagadvāṃsi
Vocativejagadvat jagaduṣī jagadvāṃsi
Accusativejagadvat jagaduṣī jagadvāṃsi
Instrumentaljagaduṣā jagadvadbhyām jagadvadbhiḥ
Dativejagaduṣe jagadvadbhyām jagadvadbhyaḥ
Ablativejagaduṣaḥ jagadvadbhyām jagadvadbhyaḥ
Genitivejagaduṣaḥ jagaduṣoḥ jagaduṣām
Locativejagaduṣi jagaduṣoḥ jagadvatsu

Compound jagadvat -

Adverb -jagadvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria