Declension table of ?jagadvas

Deva

MasculineSingularDualPlural
Nominativejagadvān jagadvāṃsau jagadvāṃsaḥ
Vocativejagadvan jagadvāṃsau jagadvāṃsaḥ
Accusativejagadvāṃsam jagadvāṃsau jagaduṣaḥ
Instrumentaljagaduṣā jagadvadbhyām jagadvadbhiḥ
Dativejagaduṣe jagadvadbhyām jagadvadbhyaḥ
Ablativejagaduṣaḥ jagadvadbhyām jagadvadbhyaḥ
Genitivejagaduṣaḥ jagaduṣoḥ jagaduṣām
Locativejagaduṣi jagaduṣoḥ jagadvatsu

Compound jagadvat -

Adverb -jagadvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria