Declension table of jagaduddhāra

Deva

MasculineSingularDualPlural
Nominativejagaduddhāraḥ jagaduddhārau jagaduddhārāḥ
Vocativejagaduddhāra jagaduddhārau jagaduddhārāḥ
Accusativejagaduddhāram jagaduddhārau jagaduddhārān
Instrumentaljagaduddhāreṇa jagaduddhārābhyām jagaduddhāraiḥ jagaduddhārebhiḥ
Dativejagaduddhārāya jagaduddhārābhyām jagaduddhārebhyaḥ
Ablativejagaduddhārāt jagaduddhārābhyām jagaduddhārebhyaḥ
Genitivejagaduddhārasya jagaduddhārayoḥ jagaduddhārāṇām
Locativejagaduddhāre jagaduddhārayoḥ jagaduddhāreṣu

Compound jagaduddhāra -

Adverb -jagaduddhāram -jagaduddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria