Declension table of jagadīśvara

Deva

MasculineSingularDualPlural
Nominativejagadīśvaraḥ jagadīśvarau jagadīśvarāḥ
Vocativejagadīśvara jagadīśvarau jagadīśvarāḥ
Accusativejagadīśvaram jagadīśvarau jagadīśvarān
Instrumentaljagadīśvareṇa jagadīśvarābhyām jagadīśvaraiḥ jagadīśvarebhiḥ
Dativejagadīśvarāya jagadīśvarābhyām jagadīśvarebhyaḥ
Ablativejagadīśvarāt jagadīśvarābhyām jagadīśvarebhyaḥ
Genitivejagadīśvarasya jagadīśvarayoḥ jagadīśvarāṇām
Locativejagadīśvare jagadīśvarayoḥ jagadīśvareṣu

Compound jagadīśvara -

Adverb -jagadīśvaram -jagadīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria