सुबन्तावली ?जगद्द्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाजगध्द्रुट् जगध्द्रुक् जगद्द्रुहौ जगद्द्रुहः
सम्बोधनम्जगध्द्रुट् जगध्द्रुक् जगद्द्रुहौ जगद्द्रुहः
द्वितीयाजगद्द्रुहम् जगद्द्रुहौ जगद्द्रुहः
तृतीयाजगद्द्रुहा जगध्द्रुड्भ्याम् जगध्द्रुग्भ्याम् जगध्द्रुड्भिः जगध्द्रुग्भिः
चतुर्थीजगद्द्रुहे जगध्द्रुड्भ्याम् जगध्द्रुग्भ्याम् जगध्द्रुड्भ्यः जगध्द्रुग्भ्यः
पञ्चमीजगद्द्रुहः जगध्द्रुड्भ्याम् जगध्द्रुग्भ्याम् जगध्द्रुड्भ्यः जगध्द्रुग्भ्यः
षष्ठीजगद्द्रुहः जगद्द्रुहोः जगद्द्रुहाम्
सप्तमीजगद्द्रुहि जगद्द्रुहोः जगध्द्रुट्सु जगध्द्रुक्षु

समास जगध्द्रुक् जगध्द्रुट्

अव्यय ॰जगध्द्रुक् ॰जगध्द्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria