Declension table of jagaddhātṛ

Deva

MasculineSingularDualPlural
Nominativejagaddhātā jagaddhātārau jagaddhātāraḥ
Vocativejagaddhātaḥ jagaddhātārau jagaddhātāraḥ
Accusativejagaddhātāram jagaddhātārau jagaddhātṝn
Instrumentaljagaddhātrā jagaddhātṛbhyām jagaddhātṛbhiḥ
Dativejagaddhātre jagaddhātṛbhyām jagaddhātṛbhyaḥ
Ablativejagaddhātuḥ jagaddhātṛbhyām jagaddhātṛbhyaḥ
Genitivejagaddhātuḥ jagaddhātroḥ jagaddhātṝṇām
Locativejagaddhātari jagaddhātroḥ jagaddhātṛṣu

Compound jagaddhātṛ -

Adverb -jagaddhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria