सुबन्तावली ?जगदन्तरात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाजगदन्तरात्मा जगदन्तरात्मानौ जगदन्तरात्मानः
सम्बोधनम्जगदन्तरात्मन् जगदन्तरात्मानौ जगदन्तरात्मानः
द्वितीयाजगदन्तरात्मानम् जगदन्तरात्मानौ जगदन्तरात्मनः
तृतीयाजगदन्तरात्मना जगदन्तरात्मभ्याम् जगदन्तरात्मभिः
चतुर्थीजगदन्तरात्मने जगदन्तरात्मभ्याम् जगदन्तरात्मभ्यः
पञ्चमीजगदन्तरात्मनः जगदन्तरात्मभ्याम् जगदन्तरात्मभ्यः
षष्ठीजगदन्तरात्मनः जगदन्तरात्मनोः जगदन्तरात्मनाम्
सप्तमीजगदन्तरात्मनि जगदन्तरात्मनोः जगदन्तरात्मसु

समास जगदन्तरात्म

अव्यय ॰जगदन्तरात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria