Declension table of ?jagātī

Deva

FeminineSingularDualPlural
Nominativejagātī jagātyau jagātyaḥ
Vocativejagāti jagātyau jagātyaḥ
Accusativejagātīm jagātyau jagātīḥ
Instrumentaljagātyā jagātībhyām jagātībhiḥ
Dativejagātyai jagātībhyām jagātībhyaḥ
Ablativejagātyāḥ jagātībhyām jagātībhyaḥ
Genitivejagātyāḥ jagātyoḥ jagātīnām
Locativejagātyām jagātyoḥ jagātīṣu

Compound jagāti - jagātī -

Adverb -jagāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria