Declension table of ?jagāt

Deva

MasculineSingularDualPlural
Nominativejagān jagāntau jagāntaḥ
Vocativejagān jagāntau jagāntaḥ
Accusativejagāntam jagāntau jagātaḥ
Instrumentaljagātā jagādbhyām jagādbhiḥ
Dativejagāte jagādbhyām jagādbhyaḥ
Ablativejagātaḥ jagādbhyām jagādbhyaḥ
Genitivejagātaḥ jagātoḥ jagātām
Locativejagāti jagātoḥ jagātsu

Compound jagāt -

Adverb -jagāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria