Declension table of ?jagāhvas

Deva

MasculineSingularDualPlural
Nominativejagāhvān jagāhvāṃsau jagāhvāṃsaḥ
Vocativejagāhvan jagāhvāṃsau jagāhvāṃsaḥ
Accusativejagāhvāṃsam jagāhvāṃsau jagāhuṣaḥ
Instrumentaljagāhuṣā jagāhvadbhyām jagāhvadbhiḥ
Dativejagāhuṣe jagāhvadbhyām jagāhvadbhyaḥ
Ablativejagāhuṣaḥ jagāhvadbhyām jagāhvadbhyaḥ
Genitivejagāhuṣaḥ jagāhuṣoḥ jagāhuṣām
Locativejagāhuṣi jagāhuṣoḥ jagāhvatsu

Compound jagāhvat -

Adverb -jagāhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria