Declension table of ?jagāhāna

Deva

MasculineSingularDualPlural
Nominativejagāhānaḥ jagāhānau jagāhānāḥ
Vocativejagāhāna jagāhānau jagāhānāḥ
Accusativejagāhānam jagāhānau jagāhānān
Instrumentaljagāhānena jagāhānābhyām jagāhānaiḥ jagāhānebhiḥ
Dativejagāhānāya jagāhānābhyām jagāhānebhyaḥ
Ablativejagāhānāt jagāhānābhyām jagāhānebhyaḥ
Genitivejagāhānasya jagāhānayoḥ jagāhānānām
Locativejagāhāne jagāhānayoḥ jagāhāneṣu

Compound jagāhāna -

Adverb -jagāhānam -jagāhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria